Declension table of ?svaṅgāriṇī

Deva

FeminineSingularDualPlural
Nominativesvaṅgāriṇī svaṅgāriṇyau svaṅgāriṇyaḥ
Vocativesvaṅgāriṇi svaṅgāriṇyau svaṅgāriṇyaḥ
Accusativesvaṅgāriṇīm svaṅgāriṇyau svaṅgāriṇīḥ
Instrumentalsvaṅgāriṇyā svaṅgāriṇībhyām svaṅgāriṇībhiḥ
Dativesvaṅgāriṇyai svaṅgāriṇībhyām svaṅgāriṇībhyaḥ
Ablativesvaṅgāriṇyāḥ svaṅgāriṇībhyām svaṅgāriṇībhyaḥ
Genitivesvaṅgāriṇyāḥ svaṅgāriṇyoḥ svaṅgāriṇīnām
Locativesvaṅgāriṇyām svaṅgāriṇyoḥ svaṅgāriṇīṣu

Compound svaṅgāriṇi - svaṅgāriṇī -

Adverb -svaṅgāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria