Declension table of ?svadhyavasāna

Deva

NeuterSingularDualPlural
Nominativesvadhyavasānam svadhyavasāne svadhyavasānāni
Vocativesvadhyavasāna svadhyavasāne svadhyavasānāni
Accusativesvadhyavasānam svadhyavasāne svadhyavasānāni
Instrumentalsvadhyavasānena svadhyavasānābhyām svadhyavasānaiḥ
Dativesvadhyavasānāya svadhyavasānābhyām svadhyavasānebhyaḥ
Ablativesvadhyavasānāt svadhyavasānābhyām svadhyavasānebhyaḥ
Genitivesvadhyavasānasya svadhyavasānayoḥ svadhyavasānānām
Locativesvadhyavasāne svadhyavasānayoḥ svadhyavasāneṣu

Compound svadhyavasāna -

Adverb -svadhyavasānam -svadhyavasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria