Declension table of ?svadharmavartin

Deva

MasculineSingularDualPlural
Nominativesvadharmavartī svadharmavartinau svadharmavartinaḥ
Vocativesvadharmavartin svadharmavartinau svadharmavartinaḥ
Accusativesvadharmavartinam svadharmavartinau svadharmavartinaḥ
Instrumentalsvadharmavartinā svadharmavartibhyām svadharmavartibhiḥ
Dativesvadharmavartine svadharmavartibhyām svadharmavartibhyaḥ
Ablativesvadharmavartinaḥ svadharmavartibhyām svadharmavartibhyaḥ
Genitivesvadharmavartinaḥ svadharmavartinoḥ svadharmavartinām
Locativesvadharmavartini svadharmavartinoḥ svadharmavartiṣu

Compound svadharmavarti -

Adverb -svadharmavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria