Declension table of ?svadharmasthā

Deva

FeminineSingularDualPlural
Nominativesvadharmasthā svadharmasthe svadharmasthāḥ
Vocativesvadharmasthe svadharmasthe svadharmasthāḥ
Accusativesvadharmasthām svadharmasthe svadharmasthāḥ
Instrumentalsvadharmasthayā svadharmasthābhyām svadharmasthābhiḥ
Dativesvadharmasthāyai svadharmasthābhyām svadharmasthābhyaḥ
Ablativesvadharmasthāyāḥ svadharmasthābhyām svadharmasthābhyaḥ
Genitivesvadharmasthāyāḥ svadharmasthayoḥ svadharmasthānām
Locativesvadharmasthāyām svadharmasthayoḥ svadharmasthāsu

Adverb -svadharmastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria