Declension table of ?svadharmastha

Deva

NeuterSingularDualPlural
Nominativesvadharmastham svadharmasthe svadharmasthāni
Vocativesvadharmastha svadharmasthe svadharmasthāni
Accusativesvadharmastham svadharmasthe svadharmasthāni
Instrumentalsvadharmasthena svadharmasthābhyām svadharmasthaiḥ
Dativesvadharmasthāya svadharmasthābhyām svadharmasthebhyaḥ
Ablativesvadharmasthāt svadharmasthābhyām svadharmasthebhyaḥ
Genitivesvadharmasthasya svadharmasthayoḥ svadharmasthānām
Locativesvadharmasthe svadharmasthayoḥ svadharmastheṣu

Compound svadharmastha -

Adverb -svadharmastham -svadharmasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria