Declension table of ?svadharmānapaga

Deva

MasculineSingularDualPlural
Nominativesvadharmānapagaḥ svadharmānapagau svadharmānapagāḥ
Vocativesvadharmānapaga svadharmānapagau svadharmānapagāḥ
Accusativesvadharmānapagam svadharmānapagau svadharmānapagān
Instrumentalsvadharmānapagena svadharmānapagābhyām svadharmānapagaiḥ svadharmānapagebhiḥ
Dativesvadharmānapagāya svadharmānapagābhyām svadharmānapagebhyaḥ
Ablativesvadharmānapagāt svadharmānapagābhyām svadharmānapagebhyaḥ
Genitivesvadharmānapagasya svadharmānapagayoḥ svadharmānapagānām
Locativesvadharmānapage svadharmānapagayoḥ svadharmānapageṣu

Compound svadharmānapaga -

Adverb -svadharmānapagam -svadharmānapagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria