Declension table of ?svadhāvinī

Deva

FeminineSingularDualPlural
Nominativesvadhāvinī svadhāvinyau svadhāvinyaḥ
Vocativesvadhāvini svadhāvinyau svadhāvinyaḥ
Accusativesvadhāvinīm svadhāvinyau svadhāvinīḥ
Instrumentalsvadhāvinyā svadhāvinībhyām svadhāvinībhiḥ
Dativesvadhāvinyai svadhāvinībhyām svadhāvinībhyaḥ
Ablativesvadhāvinyāḥ svadhāvinībhyām svadhāvinībhyaḥ
Genitivesvadhāvinyāḥ svadhāvinyoḥ svadhāvinīnām
Locativesvadhāvinyām svadhāvinyoḥ svadhāvinīṣu

Compound svadhāvini - svadhāvinī -

Adverb -svadhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria