Declension table of ?svadhāman

Deva

MasculineSingularDualPlural
Nominativesvadhāmā svadhāmānau svadhāmānaḥ
Vocativesvadhāman svadhāmānau svadhāmānaḥ
Accusativesvadhāmānam svadhāmānau svadhāmnaḥ
Instrumentalsvadhāmnā svadhāmabhyām svadhāmabhiḥ
Dativesvadhāmne svadhāmabhyām svadhāmabhyaḥ
Ablativesvadhāmnaḥ svadhāmabhyām svadhāmabhyaḥ
Genitivesvadhāmnaḥ svadhāmnoḥ svadhāmnām
Locativesvadhāmni svadhāmani svadhāmnoḥ svadhāmasu

Compound svadhāma -

Adverb -svadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria