Declension table of ?svadhāmṛtamayā

Deva

FeminineSingularDualPlural
Nominativesvadhāmṛtamayā svadhāmṛtamaye svadhāmṛtamayāḥ
Vocativesvadhāmṛtamaye svadhāmṛtamaye svadhāmṛtamayāḥ
Accusativesvadhāmṛtamayām svadhāmṛtamaye svadhāmṛtamayāḥ
Instrumentalsvadhāmṛtamayayā svadhāmṛtamayābhyām svadhāmṛtamayābhiḥ
Dativesvadhāmṛtamayāyai svadhāmṛtamayābhyām svadhāmṛtamayābhyaḥ
Ablativesvadhāmṛtamayāyāḥ svadhāmṛtamayābhyām svadhāmṛtamayābhyaḥ
Genitivesvadhāmṛtamayāyāḥ svadhāmṛtamayayoḥ svadhāmṛtamayānām
Locativesvadhāmṛtamayāyām svadhāmṛtamayayoḥ svadhāmṛtamayāsu

Adverb -svadhāmṛtamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria