Declension table of ?svadhākara

Deva

NeuterSingularDualPlural
Nominativesvadhākaram svadhākare svadhākarāṇi
Vocativesvadhākara svadhākare svadhākarāṇi
Accusativesvadhākaram svadhākare svadhākarāṇi
Instrumentalsvadhākareṇa svadhākarābhyām svadhākaraiḥ
Dativesvadhākarāya svadhākarābhyām svadhākarebhyaḥ
Ablativesvadhākarāt svadhākarābhyām svadhākarebhyaḥ
Genitivesvadhākarasya svadhākarayoḥ svadhākarāṇām
Locativesvadhākare svadhākarayoḥ svadhākareṣu

Compound svadhākara -

Adverb -svadhākaram -svadhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria