Declension table of ?svadāvan

Deva

MasculineSingularDualPlural
Nominativesvadāvā svadāvānau svadāvānaḥ
Vocativesvadāvan svadāvānau svadāvānaḥ
Accusativesvadāvānam svadāvānau svadāvnaḥ
Instrumentalsvadāvnā svadāvabhyām svadāvabhiḥ
Dativesvadāvne svadāvabhyām svadāvabhyaḥ
Ablativesvadāvnaḥ svadāvabhyām svadāvabhyaḥ
Genitivesvadāvnaḥ svadāvnoḥ svadāvnām
Locativesvadāvni svadāvani svadāvnoḥ svadāvasu

Compound svadāva -

Adverb -svadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria