Declension table of ?svadāra

Deva

MasculineSingularDualPlural
Nominativesvadāraḥ svadārau svadārāḥ
Vocativesvadāra svadārau svadārāḥ
Accusativesvadāram svadārau svadārān
Instrumentalsvadāreṇa svadārābhyām svadāraiḥ svadārebhiḥ
Dativesvadārāya svadārābhyām svadārebhyaḥ
Ablativesvadārāt svadārābhyām svadārebhyaḥ
Genitivesvadārasya svadārayoḥ svadārāṇām
Locativesvadāre svadārayoḥ svadāreṣu

Compound svadāra -

Adverb -svadāram -svadārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria