Declension table of ?svacchandanāyaka

Deva

MasculineSingularDualPlural
Nominativesvacchandanāyakaḥ svacchandanāyakau svacchandanāyakāḥ
Vocativesvacchandanāyaka svacchandanāyakau svacchandanāyakāḥ
Accusativesvacchandanāyakam svacchandanāyakau svacchandanāyakān
Instrumentalsvacchandanāyakena svacchandanāyakābhyām svacchandanāyakaiḥ svacchandanāyakebhiḥ
Dativesvacchandanāyakāya svacchandanāyakābhyām svacchandanāyakebhyaḥ
Ablativesvacchandanāyakāt svacchandanāyakābhyām svacchandanāyakebhyaḥ
Genitivesvacchandanāyakasya svacchandanāyakayoḥ svacchandanāyakānām
Locativesvacchandanāyake svacchandanāyakayoḥ svacchandanāyakeṣu

Compound svacchandanāyaka -

Adverb -svacchandanāyakam -svacchandanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria