Declension table of ?svabhūtyojasā

Deva

FeminineSingularDualPlural
Nominativesvabhūtyojasā svabhūtyojase svabhūtyojasāḥ
Vocativesvabhūtyojase svabhūtyojase svabhūtyojasāḥ
Accusativesvabhūtyojasām svabhūtyojase svabhūtyojasāḥ
Instrumentalsvabhūtyojasayā svabhūtyojasābhyām svabhūtyojasābhiḥ
Dativesvabhūtyojasāyai svabhūtyojasābhyām svabhūtyojasābhyaḥ
Ablativesvabhūtyojasāyāḥ svabhūtyojasābhyām svabhūtyojasābhyaḥ
Genitivesvabhūtyojasāyāḥ svabhūtyojasayoḥ svabhūtyojasānām
Locativesvabhūtyojasāyām svabhūtyojasayoḥ svabhūtyojasāsu

Adverb -svabhūtyojasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria