Declension table of ?svabhāvaśūrā

Deva

FeminineSingularDualPlural
Nominativesvabhāvaśūrā svabhāvaśūre svabhāvaśūrāḥ
Vocativesvabhāvaśūre svabhāvaśūre svabhāvaśūrāḥ
Accusativesvabhāvaśūrām svabhāvaśūre svabhāvaśūrāḥ
Instrumentalsvabhāvaśūrayā svabhāvaśūrābhyām svabhāvaśūrābhiḥ
Dativesvabhāvaśūrāyai svabhāvaśūrābhyām svabhāvaśūrābhyaḥ
Ablativesvabhāvaśūrāyāḥ svabhāvaśūrābhyām svabhāvaśūrābhyaḥ
Genitivesvabhāvaśūrāyāḥ svabhāvaśūrayoḥ svabhāvaśūrāṇām
Locativesvabhāvaśūrāyām svabhāvaśūrayoḥ svabhāvaśūrāsu

Adverb -svabhāvaśūram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria