Declension table of ?svāśrita

Deva

NeuterSingularDualPlural
Nominativesvāśritam svāśrite svāśritāni
Vocativesvāśrita svāśrite svāśritāni
Accusativesvāśritam svāśrite svāśritāni
Instrumentalsvāśritena svāśritābhyām svāśritaiḥ
Dativesvāśritāya svāśritābhyām svāśritebhyaḥ
Ablativesvāśritāt svāśritābhyām svāśritebhyaḥ
Genitivesvāśritasya svāśritayoḥ svāśritānām
Locativesvāśrite svāśritayoḥ svāśriteṣu

Compound svāśrita -

Adverb -svāśritam -svāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria