Declension table of ?svāyatta

Deva

NeuterSingularDualPlural
Nominativesvāyattam svāyatte svāyattāni
Vocativesvāyatta svāyatte svāyattāni
Accusativesvāyattam svāyatte svāyattāni
Instrumentalsvāyattena svāyattābhyām svāyattaiḥ
Dativesvāyattāya svāyattābhyām svāyattebhyaḥ
Ablativesvāyattāt svāyattābhyām svāyattebhyaḥ
Genitivesvāyattasya svāyattayoḥ svāyattānām
Locativesvāyatte svāyattayoḥ svāyatteṣu

Compound svāyatta -

Adverb -svāyattam -svāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria