Declension table of ?svāvasu

Deva

MasculineSingularDualPlural
Nominativesvāvasuḥ svāvasū svāvasavaḥ
Vocativesvāvaso svāvasū svāvasavaḥ
Accusativesvāvasum svāvasū svāvasūn
Instrumentalsvāvasunā svāvasubhyām svāvasubhiḥ
Dativesvāvasave svāvasubhyām svāvasubhyaḥ
Ablativesvāvasoḥ svāvasubhyām svāvasubhyaḥ
Genitivesvāvasoḥ svāvasvoḥ svāvasūnām
Locativesvāvasau svāvasvoḥ svāvasuṣu

Compound svāvasu -

Adverb -svāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria