Declension table of ?svātmānandopadeśa

Deva

MasculineSingularDualPlural
Nominativesvātmānandopadeśaḥ svātmānandopadeśau svātmānandopadeśāḥ
Vocativesvātmānandopadeśa svātmānandopadeśau svātmānandopadeśāḥ
Accusativesvātmānandopadeśam svātmānandopadeśau svātmānandopadeśān
Instrumentalsvātmānandopadeśena svātmānandopadeśābhyām svātmānandopadeśaiḥ svātmānandopadeśebhiḥ
Dativesvātmānandopadeśāya svātmānandopadeśābhyām svātmānandopadeśebhyaḥ
Ablativesvātmānandopadeśāt svātmānandopadeśābhyām svātmānandopadeśebhyaḥ
Genitivesvātmānandopadeśasya svātmānandopadeśayoḥ svātmānandopadeśānām
Locativesvātmānandopadeśe svātmānandopadeśayoḥ svātmānandopadeśeṣu

Compound svātmānandopadeśa -

Adverb -svātmānandopadeśam -svātmānandopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria