Declension table of ?svārthasādhaka

Deva

MasculineSingularDualPlural
Nominativesvārthasādhakaḥ svārthasādhakau svārthasādhakāḥ
Vocativesvārthasādhaka svārthasādhakau svārthasādhakāḥ
Accusativesvārthasādhakam svārthasādhakau svārthasādhakān
Instrumentalsvārthasādhakena svārthasādhakābhyām svārthasādhakaiḥ svārthasādhakebhiḥ
Dativesvārthasādhakāya svārthasādhakābhyām svārthasādhakebhyaḥ
Ablativesvārthasādhakāt svārthasādhakābhyām svārthasādhakebhyaḥ
Genitivesvārthasādhakasya svārthasādhakayoḥ svārthasādhakānām
Locativesvārthasādhake svārthasādhakayoḥ svārthasādhakeṣu

Compound svārthasādhaka -

Adverb -svārthasādhakam -svārthasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria