Declension table of ?svārthaprayatna

Deva

MasculineSingularDualPlural
Nominativesvārthaprayatnaḥ svārthaprayatnau svārthaprayatnāḥ
Vocativesvārthaprayatna svārthaprayatnau svārthaprayatnāḥ
Accusativesvārthaprayatnam svārthaprayatnau svārthaprayatnān
Instrumentalsvārthaprayatnena svārthaprayatnābhyām svārthaprayatnaiḥ svārthaprayatnebhiḥ
Dativesvārthaprayatnāya svārthaprayatnābhyām svārthaprayatnebhyaḥ
Ablativesvārthaprayatnāt svārthaprayatnābhyām svārthaprayatnebhyaḥ
Genitivesvārthaprayatnasya svārthaprayatnayoḥ svārthaprayatnānām
Locativesvārthaprayatne svārthaprayatnayoḥ svārthaprayatneṣu

Compound svārthaprayatna -

Adverb -svārthaprayatnam -svārthaprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria