Declension table of ?svārambhaka

Deva

MasculineSingularDualPlural
Nominativesvārambhakaḥ svārambhakau svārambhakāḥ
Vocativesvārambhaka svārambhakau svārambhakāḥ
Accusativesvārambhakam svārambhakau svārambhakān
Instrumentalsvārambhakeṇa svārambhakābhyām svārambhakaiḥ svārambhakebhiḥ
Dativesvārambhakāya svārambhakābhyām svārambhakebhyaḥ
Ablativesvārambhakāt svārambhakābhyām svārambhakebhyaḥ
Genitivesvārambhakasya svārambhakayoḥ svārambhakāṇām
Locativesvārambhake svārambhakayoḥ svārambhakeṣu

Compound svārambhaka -

Adverb -svārambhakam -svārambhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria