Declension table of ?svānyadīyatva

Deva

NeuterSingularDualPlural
Nominativesvānyadīyatvam svānyadīyatve svānyadīyatvāni
Vocativesvānyadīyatva svānyadīyatve svānyadīyatvāni
Accusativesvānyadīyatvam svānyadīyatve svānyadīyatvāni
Instrumentalsvānyadīyatvena svānyadīyatvābhyām svānyadīyatvaiḥ
Dativesvānyadīyatvāya svānyadīyatvābhyām svānyadīyatvebhyaḥ
Ablativesvānyadīyatvāt svānyadīyatvābhyām svānyadīyatvebhyaḥ
Genitivesvānyadīyatvasya svānyadīyatvayoḥ svānyadīyatvānām
Locativesvānyadīyatve svānyadīyatvayoḥ svānyadīyatveṣu

Compound svānyadīyatva -

Adverb -svānyadīyatvam -svānyadīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria