Declension table of ?svānurūpa

Deva

MasculineSingularDualPlural
Nominativesvānurūpaḥ svānurūpau svānurūpāḥ
Vocativesvānurūpa svānurūpau svānurūpāḥ
Accusativesvānurūpam svānurūpau svānurūpān
Instrumentalsvānurūpeṇa svānurūpābhyām svānurūpaiḥ svānurūpebhiḥ
Dativesvānurūpāya svānurūpābhyām svānurūpebhyaḥ
Ablativesvānurūpāt svānurūpābhyām svānurūpebhyaḥ
Genitivesvānurūpasya svānurūpayoḥ svānurūpāṇām
Locativesvānurūpe svānurūpayoḥ svānurūpeṣu

Compound svānurūpa -

Adverb -svānurūpam -svānurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria