Declension table of ?svānubhūtyekasāra

Deva

NeuterSingularDualPlural
Nominativesvānubhūtyekasāram svānubhūtyekasāre svānubhūtyekasārāṇi
Vocativesvānubhūtyekasāra svānubhūtyekasāre svānubhūtyekasārāṇi
Accusativesvānubhūtyekasāram svānubhūtyekasāre svānubhūtyekasārāṇi
Instrumentalsvānubhūtyekasāreṇa svānubhūtyekasārābhyām svānubhūtyekasāraiḥ
Dativesvānubhūtyekasārāya svānubhūtyekasārābhyām svānubhūtyekasārebhyaḥ
Ablativesvānubhūtyekasārāt svānubhūtyekasārābhyām svānubhūtyekasārebhyaḥ
Genitivesvānubhūtyekasārasya svānubhūtyekasārayoḥ svānubhūtyekasārāṇām
Locativesvānubhūtyekasāre svānubhūtyekasārayoḥ svānubhūtyekasāreṣu

Compound svānubhūtyekasāra -

Adverb -svānubhūtyekasāram -svānubhūtyekasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria