Declension table of ?svākṛti

Deva

MasculineSingularDualPlural
Nominativesvākṛtiḥ svākṛtī svākṛtayaḥ
Vocativesvākṛte svākṛtī svākṛtayaḥ
Accusativesvākṛtim svākṛtī svākṛtīn
Instrumentalsvākṛtinā svākṛtibhyām svākṛtibhiḥ
Dativesvākṛtaye svākṛtibhyām svākṛtibhyaḥ
Ablativesvākṛteḥ svākṛtibhyām svākṛtibhyaḥ
Genitivesvākṛteḥ svākṛtyoḥ svākṛtīnām
Locativesvākṛtau svākṛtyoḥ svākṛtiṣu

Compound svākṛti -

Adverb -svākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria