Declension table of ?svāṅgaśīta

Deva

NeuterSingularDualPlural
Nominativesvāṅgaśītam svāṅgaśīte svāṅgaśītāni
Vocativesvāṅgaśīta svāṅgaśīte svāṅgaśītāni
Accusativesvāṅgaśītam svāṅgaśīte svāṅgaśītāni
Instrumentalsvāṅgaśītena svāṅgaśītābhyām svāṅgaśītaiḥ
Dativesvāṅgaśītāya svāṅgaśītābhyām svāṅgaśītebhyaḥ
Ablativesvāṅgaśītāt svāṅgaśītābhyām svāṅgaśītebhyaḥ
Genitivesvāṅgaśītasya svāṅgaśītayoḥ svāṅgaśītānām
Locativesvāṅgaśīte svāṅgaśītayoḥ svāṅgaśīteṣu

Compound svāṅgaśīta -

Adverb -svāṅgaśītam -svāṅgaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria