Declension table of ?svādvī

Deva

FeminineSingularDualPlural
Nominativesvādvī svādvyau svādvyaḥ
Vocativesvādvi svādvyau svādvyaḥ
Accusativesvādvīm svādvyau svādvīḥ
Instrumentalsvādvyā svādvībhyām svādvībhiḥ
Dativesvādvyai svādvībhyām svādvībhyaḥ
Ablativesvādvyāḥ svādvībhyām svādvībhyaḥ
Genitivesvādvyāḥ svādvyoḥ svādvīnām
Locativesvādvyām svādvyoḥ svādvīṣu

Compound svādvi - svādvī -

Adverb -svādvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria