Declension table of ?svādvamla

Deva

MasculineSingularDualPlural
Nominativesvādvamlaḥ svādvamlau svādvamlāḥ
Vocativesvādvamla svādvamlau svādvamlāḥ
Accusativesvādvamlam svādvamlau svādvamlān
Instrumentalsvādvamlena svādvamlābhyām svādvamlaiḥ svādvamlebhiḥ
Dativesvādvamlāya svādvamlābhyām svādvamlebhyaḥ
Ablativesvādvamlāt svādvamlābhyām svādvamlebhyaḥ
Genitivesvādvamlasya svādvamlayoḥ svādvamlānām
Locativesvādvamle svādvamlayoḥ svādvamleṣu

Compound svādvamla -

Adverb -svādvamlam -svādvamlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria