Declension table of ?svāduyuktā

Deva

FeminineSingularDualPlural
Nominativesvāduyuktā svāduyukte svāduyuktāḥ
Vocativesvāduyukte svāduyukte svāduyuktāḥ
Accusativesvāduyuktām svāduyukte svāduyuktāḥ
Instrumentalsvāduyuktayā svāduyuktābhyām svāduyuktābhiḥ
Dativesvāduyuktāyai svāduyuktābhyām svāduyuktābhyaḥ
Ablativesvāduyuktāyāḥ svāduyuktābhyām svāduyuktābhyaḥ
Genitivesvāduyuktāyāḥ svāduyuktayoḥ svāduyuktānām
Locativesvāduyuktāyām svāduyuktayoḥ svāduyuktāsu

Adverb -svāduyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria