Declension table of ?svādupāka

Deva

MasculineSingularDualPlural
Nominativesvādupākaḥ svādupākau svādupākāḥ
Vocativesvādupāka svādupākau svādupākāḥ
Accusativesvādupākam svādupākau svādupākān
Instrumentalsvādupākena svādupākābhyām svādupākaiḥ svādupākebhiḥ
Dativesvādupākāya svādupākābhyām svādupākebhyaḥ
Ablativesvādupākāt svādupākābhyām svādupākebhyaḥ
Genitivesvādupākasya svādupākayoḥ svādupākānām
Locativesvādupāke svādupākayoḥ svādupākeṣu

Compound svādupāka -

Adverb -svādupākam -svādupākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria