Declension table of ?svādukṣadman

Deva

NeuterSingularDualPlural
Nominativesvādukṣadma svādukṣadmanī svādukṣadmāni
Vocativesvādukṣadman svādukṣadma svādukṣadmanī svādukṣadmāni
Accusativesvādukṣadma svādukṣadmanī svādukṣadmāni
Instrumentalsvādukṣadmanā svādukṣadmabhyām svādukṣadmabhiḥ
Dativesvādukṣadmane svādukṣadmabhyām svādukṣadmabhyaḥ
Ablativesvādukṣadmanaḥ svādukṣadmabhyām svādukṣadmabhyaḥ
Genitivesvādukṣadmanaḥ svādukṣadmanoḥ svādukṣadmanām
Locativesvādukṣadmani svādukṣadmanoḥ svādukṣadmasu

Compound svādukṣadma -

Adverb -svādukṣadma -svādukṣadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria