Declension table of ?svādukṣadman

Deva

MasculineSingularDualPlural
Nominativesvādukṣadmā svādukṣadmānau svādukṣadmānaḥ
Vocativesvādukṣadman svādukṣadmānau svādukṣadmānaḥ
Accusativesvādukṣadmānam svādukṣadmānau svādukṣadmanaḥ
Instrumentalsvādukṣadmanā svādukṣadmabhyām svādukṣadmabhiḥ
Dativesvādukṣadmane svādukṣadmabhyām svādukṣadmabhyaḥ
Ablativesvādukṣadmanaḥ svādukṣadmabhyām svādukṣadmabhyaḥ
Genitivesvādukṣadmanaḥ svādukṣadmanoḥ svādukṣadmanām
Locativesvādukṣadmani svādukṣadmanoḥ svādukṣadmasu

Compound svādukṣadma -

Adverb -svādukṣadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria