Declension table of ?svādhyāyanikā

Deva

FeminineSingularDualPlural
Nominativesvādhyāyanikā svādhyāyanike svādhyāyanikāḥ
Vocativesvādhyāyanike svādhyāyanike svādhyāyanikāḥ
Accusativesvādhyāyanikām svādhyāyanike svādhyāyanikāḥ
Instrumentalsvādhyāyanikayā svādhyāyanikābhyām svādhyāyanikābhiḥ
Dativesvādhyāyanikāyai svādhyāyanikābhyām svādhyāyanikābhyaḥ
Ablativesvādhyāyanikāyāḥ svādhyāyanikābhyām svādhyāyanikābhyaḥ
Genitivesvādhyāyanikāyāḥ svādhyāyanikayoḥ svādhyāyanikānām
Locativesvādhyāyanikāyām svādhyāyanikayoḥ svādhyāyanikāsu

Adverb -svādhyāyanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria