Declension table of ?svādhyāyadhṛk

Deva

MasculineSingularDualPlural
Nominativesvādhyāyadhṛk svādhyāyadhṛkau svādhyāyadhṛkaḥ
Vocativesvādhyāyadhṛk svādhyāyadhṛkau svādhyāyadhṛkaḥ
Accusativesvādhyāyadhṛkam svādhyāyadhṛkau svādhyāyadhṛkaḥ
Instrumentalsvādhyāyadhṛkā svādhyāyadhṛgbhyām svādhyāyadhṛgbhiḥ
Dativesvādhyāyadhṛke svādhyāyadhṛgbhyām svādhyāyadhṛgbhyaḥ
Ablativesvādhyāyadhṛkaḥ svādhyāyadhṛgbhyām svādhyāyadhṛgbhyaḥ
Genitivesvādhyāyadhṛkaḥ svādhyāyadhṛkoḥ svādhyāyadhṛkām
Locativesvādhyāyadhṛki svādhyāyadhṛkoḥ svādhyāyadhṛkṣu

Compound svādhyāyadhṛk -

Adverb -svādhyāyadhṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria