Declension table of svādhyāya

Deva

NeuterSingularDualPlural
Nominativesvādhyāyam svādhyāye svādhyāyāni
Vocativesvādhyāya svādhyāye svādhyāyāni
Accusativesvādhyāyam svādhyāye svādhyāyāni
Instrumentalsvādhyāyena svādhyāyābhyām svādhyāyaiḥ
Dativesvādhyāyāya svādhyāyābhyām svādhyāyebhyaḥ
Ablativesvādhyāyāt svādhyāyābhyām svādhyāyebhyaḥ
Genitivesvādhyāyasya svādhyāyayoḥ svādhyāyānām
Locativesvādhyāye svādhyāyayoḥ svādhyāyeṣu

Compound svādhyāya -

Adverb -svādhyāyam -svādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria