Declension table of ?sūtthāna

Deva

NeuterSingularDualPlural
Nominativesūtthānam sūtthāne sūtthānāni
Vocativesūtthāna sūtthāne sūtthānāni
Accusativesūtthānam sūtthāne sūtthānāni
Instrumentalsūtthānena sūtthānābhyām sūtthānaiḥ
Dativesūtthānāya sūtthānābhyām sūtthānebhyaḥ
Ablativesūtthānāt sūtthānābhyām sūtthānebhyaḥ
Genitivesūtthānasya sūtthānayoḥ sūtthānānām
Locativesūtthāne sūtthānayoḥ sūtthāneṣu

Compound sūtthāna -

Adverb -sūtthānam -sūtthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria