Declension table of ?sūtrī

Deva

FeminineSingularDualPlural
Nominativesūtrī sūtryau sūtryaḥ
Vocativesūtri sūtryau sūtryaḥ
Accusativesūtrīm sūtryau sūtrīḥ
Instrumentalsūtryā sūtrībhyām sūtrībhiḥ
Dativesūtryai sūtrībhyām sūtrībhyaḥ
Ablativesūtryāḥ sūtrībhyām sūtrībhyaḥ
Genitivesūtryāḥ sūtryoḥ sūtrīṇām
Locativesūtryām sūtryoḥ sūtrīṣu

Compound sūtri - sūtrī -

Adverb -sūtri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria