Declension table of ?sūtrayitavya

Deva

MasculineSingularDualPlural
Nominativesūtrayitavyaḥ sūtrayitavyau sūtrayitavyāḥ
Vocativesūtrayitavya sūtrayitavyau sūtrayitavyāḥ
Accusativesūtrayitavyam sūtrayitavyau sūtrayitavyān
Instrumentalsūtrayitavyena sūtrayitavyābhyām sūtrayitavyaiḥ sūtrayitavyebhiḥ
Dativesūtrayitavyāya sūtrayitavyābhyām sūtrayitavyebhyaḥ
Ablativesūtrayitavyāt sūtrayitavyābhyām sūtrayitavyebhyaḥ
Genitivesūtrayitavyasya sūtrayitavyayoḥ sūtrayitavyānām
Locativesūtrayitavye sūtrayitavyayoḥ sūtrayitavyeṣu

Compound sūtrayitavya -

Adverb -sūtrayitavyam -sūtrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria