Declension table of ?sūtratarkuṭī

Deva

FeminineSingularDualPlural
Nominativesūtratarkuṭī sūtratarkuṭyau sūtratarkuṭyaḥ
Vocativesūtratarkuṭi sūtratarkuṭyau sūtratarkuṭyaḥ
Accusativesūtratarkuṭīm sūtratarkuṭyau sūtratarkuṭīḥ
Instrumentalsūtratarkuṭyā sūtratarkuṭībhyām sūtratarkuṭībhiḥ
Dativesūtratarkuṭyai sūtratarkuṭībhyām sūtratarkuṭībhyaḥ
Ablativesūtratarkuṭyāḥ sūtratarkuṭībhyām sūtratarkuṭībhyaḥ
Genitivesūtratarkuṭyāḥ sūtratarkuṭyoḥ sūtratarkuṭīnām
Locativesūtratarkuṭyām sūtratarkuṭyoḥ sūtratarkuṭīṣu

Compound sūtratarkuṭi - sūtratarkuṭī -

Adverb -sūtratarkuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria