Declension table of ?sūtrasaṅgrahadīpikā

Deva

FeminineSingularDualPlural
Nominativesūtrasaṅgrahadīpikā sūtrasaṅgrahadīpike sūtrasaṅgrahadīpikāḥ
Vocativesūtrasaṅgrahadīpike sūtrasaṅgrahadīpike sūtrasaṅgrahadīpikāḥ
Accusativesūtrasaṅgrahadīpikām sūtrasaṅgrahadīpike sūtrasaṅgrahadīpikāḥ
Instrumentalsūtrasaṅgrahadīpikayā sūtrasaṅgrahadīpikābhyām sūtrasaṅgrahadīpikābhiḥ
Dativesūtrasaṅgrahadīpikāyai sūtrasaṅgrahadīpikābhyām sūtrasaṅgrahadīpikābhyaḥ
Ablativesūtrasaṅgrahadīpikāyāḥ sūtrasaṅgrahadīpikābhyām sūtrasaṅgrahadīpikābhyaḥ
Genitivesūtrasaṅgrahadīpikāyāḥ sūtrasaṅgrahadīpikayoḥ sūtrasaṅgrahadīpikānām
Locativesūtrasaṅgrahadīpikāyām sūtrasaṅgrahadīpikayoḥ sūtrasaṅgrahadīpikāsu

Adverb -sūtrasaṅgrahadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria