Declension table of ?sūtrasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesūtrasaṅgrahaḥ sūtrasaṅgrahau sūtrasaṅgrahāḥ
Vocativesūtrasaṅgraha sūtrasaṅgrahau sūtrasaṅgrahāḥ
Accusativesūtrasaṅgraham sūtrasaṅgrahau sūtrasaṅgrahān
Instrumentalsūtrasaṅgraheṇa sūtrasaṅgrahābhyām sūtrasaṅgrahaiḥ sūtrasaṅgrahebhiḥ
Dativesūtrasaṅgrahāya sūtrasaṅgrahābhyām sūtrasaṅgrahebhyaḥ
Ablativesūtrasaṅgrahāt sūtrasaṅgrahābhyām sūtrasaṅgrahebhyaḥ
Genitivesūtrasaṅgrahasya sūtrasaṅgrahayoḥ sūtrasaṅgrahāṇām
Locativesūtrasaṅgrahe sūtrasaṅgrahayoḥ sūtrasaṅgraheṣu

Compound sūtrasaṅgraha -

Adverb -sūtrasaṅgraham -sūtrasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria