Declension table of ?sūtraprakāśabhāṣya

Deva

NeuterSingularDualPlural
Nominativesūtraprakāśabhāṣyam sūtraprakāśabhāṣye sūtraprakāśabhāṣyāṇi
Vocativesūtraprakāśabhāṣya sūtraprakāśabhāṣye sūtraprakāśabhāṣyāṇi
Accusativesūtraprakāśabhāṣyam sūtraprakāśabhāṣye sūtraprakāśabhāṣyāṇi
Instrumentalsūtraprakāśabhāṣyeṇa sūtraprakāśabhāṣyābhyām sūtraprakāśabhāṣyaiḥ
Dativesūtraprakāśabhāṣyāya sūtraprakāśabhāṣyābhyām sūtraprakāśabhāṣyebhyaḥ
Ablativesūtraprakāśabhāṣyāt sūtraprakāśabhāṣyābhyām sūtraprakāśabhāṣyebhyaḥ
Genitivesūtraprakāśabhāṣyasya sūtraprakāśabhāṣyayoḥ sūtraprakāśabhāṣyāṇām
Locativesūtraprakāśabhāṣye sūtraprakāśabhāṣyayoḥ sūtraprakāśabhāṣyeṣu

Compound sūtraprakāśabhāṣya -

Adverb -sūtraprakāśabhāṣyam -sūtraprakāśabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria