Declension table of ?sūtranyāsa

Deva

MasculineSingularDualPlural
Nominativesūtranyāsaḥ sūtranyāsau sūtranyāsāḥ
Vocativesūtranyāsa sūtranyāsau sūtranyāsāḥ
Accusativesūtranyāsam sūtranyāsau sūtranyāsān
Instrumentalsūtranyāsena sūtranyāsābhyām sūtranyāsaiḥ sūtranyāsebhiḥ
Dativesūtranyāsāya sūtranyāsābhyām sūtranyāsebhyaḥ
Ablativesūtranyāsāt sūtranyāsābhyām sūtranyāsebhyaḥ
Genitivesūtranyāsasya sūtranyāsayoḥ sūtranyāsānām
Locativesūtranyāse sūtranyāsayoḥ sūtranyāseṣu

Compound sūtranyāsa -

Adverb -sūtranyāsam -sūtranyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria