Declension table of ?sūtramayī

Deva

FeminineSingularDualPlural
Nominativesūtramayī sūtramayyau sūtramayyaḥ
Vocativesūtramayi sūtramayyau sūtramayyaḥ
Accusativesūtramayīm sūtramayyau sūtramayīḥ
Instrumentalsūtramayyā sūtramayībhyām sūtramayībhiḥ
Dativesūtramayyai sūtramayībhyām sūtramayībhyaḥ
Ablativesūtramayyāḥ sūtramayībhyām sūtramayībhyaḥ
Genitivesūtramayyāḥ sūtramayyoḥ sūtramayīṇām
Locativesūtramayyām sūtramayyoḥ sūtramayīṣu

Compound sūtramayi - sūtramayī -

Adverb -sūtramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria