Declension table of ?sūtramadhyabhū

Deva

NeuterSingularDualPlural
Nominativesūtramadhyabhu sūtramadhyabhunī sūtramadhyabhūni
Vocativesūtramadhyabhu sūtramadhyabhunī sūtramadhyabhūni
Accusativesūtramadhyabhu sūtramadhyabhunī sūtramadhyabhūni
Instrumentalsūtramadhyabhunā sūtramadhyabhubhyām sūtramadhyabhubhiḥ
Dativesūtramadhyabhune sūtramadhyabhubhyām sūtramadhyabhubhyaḥ
Ablativesūtramadhyabhunaḥ sūtramadhyabhubhyām sūtramadhyabhubhyaḥ
Genitivesūtramadhyabhunaḥ sūtramadhyabhunoḥ sūtramadhyabhūnām
Locativesūtramadhyabhuni sūtramadhyabhunoḥ sūtramadhyabhuṣu

Compound sūtramadhyabhu -

Adverb -sūtramadhyabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria