Declension table of ?sūtramadhyabhū

Deva

MasculineSingularDualPlural
Nominativesūtramadhyabhūḥ sūtramadhyabhuvau sūtramadhyabhuvaḥ
Vocativesūtramadhyabhūḥ sūtramadhyabhu sūtramadhyabhuvau sūtramadhyabhuvaḥ
Accusativesūtramadhyabhuvam sūtramadhyabhuvau sūtramadhyabhuvaḥ
Instrumentalsūtramadhyabhuvā sūtramadhyabhūbhyām sūtramadhyabhūbhiḥ
Dativesūtramadhyabhuvai sūtramadhyabhuve sūtramadhyabhūbhyām sūtramadhyabhūbhyaḥ
Ablativesūtramadhyabhuvāḥ sūtramadhyabhuvaḥ sūtramadhyabhūbhyām sūtramadhyabhūbhyaḥ
Genitivesūtramadhyabhuvāḥ sūtramadhyabhuvaḥ sūtramadhyabhuvoḥ sūtramadhyabhūnām sūtramadhyabhuvām
Locativesūtramadhyabhuvi sūtramadhyabhuvām sūtramadhyabhuvoḥ sūtramadhyabhūṣu

Compound sūtramadhyabhū -

Adverb -sūtramadhyabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria