Declension table of ?sūtrakarmaviśārada

Deva

MasculineSingularDualPlural
Nominativesūtrakarmaviśāradaḥ sūtrakarmaviśāradau sūtrakarmaviśāradāḥ
Vocativesūtrakarmaviśārada sūtrakarmaviśāradau sūtrakarmaviśāradāḥ
Accusativesūtrakarmaviśāradam sūtrakarmaviśāradau sūtrakarmaviśāradān
Instrumentalsūtrakarmaviśāradena sūtrakarmaviśāradābhyām sūtrakarmaviśāradaiḥ sūtrakarmaviśāradebhiḥ
Dativesūtrakarmaviśāradāya sūtrakarmaviśāradābhyām sūtrakarmaviśāradebhyaḥ
Ablativesūtrakarmaviśāradāt sūtrakarmaviśāradābhyām sūtrakarmaviśāradebhyaḥ
Genitivesūtrakarmaviśāradasya sūtrakarmaviśāradayoḥ sūtrakarmaviśāradānām
Locativesūtrakarmaviśārade sūtrakarmaviśāradayoḥ sūtrakarmaviśāradeṣu

Compound sūtrakarmaviśārada -

Adverb -sūtrakarmaviśāradam -sūtrakarmaviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria