Declension table of ?sūtrakaṇṭha

Deva

MasculineSingularDualPlural
Nominativesūtrakaṇṭhaḥ sūtrakaṇṭhau sūtrakaṇṭhāḥ
Vocativesūtrakaṇṭha sūtrakaṇṭhau sūtrakaṇṭhāḥ
Accusativesūtrakaṇṭham sūtrakaṇṭhau sūtrakaṇṭhān
Instrumentalsūtrakaṇṭhena sūtrakaṇṭhābhyām sūtrakaṇṭhaiḥ sūtrakaṇṭhebhiḥ
Dativesūtrakaṇṭhāya sūtrakaṇṭhābhyām sūtrakaṇṭhebhyaḥ
Ablativesūtrakaṇṭhāt sūtrakaṇṭhābhyām sūtrakaṇṭhebhyaḥ
Genitivesūtrakaṇṭhasya sūtrakaṇṭhayoḥ sūtrakaṇṭhānām
Locativesūtrakaṇṭhe sūtrakaṇṭhayoḥ sūtrakaṇṭheṣu

Compound sūtrakaṇṭha -

Adverb -sūtrakaṇṭham -sūtrakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria