Declension table of ?sūtragrāha

Deva

NeuterSingularDualPlural
Nominativesūtragrāham sūtragrāhe sūtragrāhāṇi
Vocativesūtragrāha sūtragrāhe sūtragrāhāṇi
Accusativesūtragrāham sūtragrāhe sūtragrāhāṇi
Instrumentalsūtragrāheṇa sūtragrāhābhyām sūtragrāhaiḥ
Dativesūtragrāhāya sūtragrāhābhyām sūtragrāhebhyaḥ
Ablativesūtragrāhāt sūtragrāhābhyām sūtragrāhebhyaḥ
Genitivesūtragrāhasya sūtragrāhayoḥ sūtragrāhāṇām
Locativesūtragrāhe sūtragrāhayoḥ sūtragrāheṣu

Compound sūtragrāha -

Adverb -sūtragrāham -sūtragrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria